Declension table of ?prativastu

Deva

NeuterSingularDualPlural
Nominativeprativastu prativastunī prativastūni
Vocativeprativastu prativastunī prativastūni
Accusativeprativastu prativastunī prativastūni
Instrumentalprativastunā prativastubhyām prativastubhiḥ
Dativeprativastune prativastubhyām prativastubhyaḥ
Ablativeprativastunaḥ prativastubhyām prativastubhyaḥ
Genitiveprativastunaḥ prativastunoḥ prativastūnām
Locativeprativastuni prativastunoḥ prativastuṣu

Compound prativastu -

Adverb -prativastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria