Declension table of ?prativartana

Deva

NeuterSingularDualPlural
Nominativeprativartanam prativartane prativartanāni
Vocativeprativartana prativartane prativartanāni
Accusativeprativartanam prativartane prativartanāni
Instrumentalprativartanena prativartanābhyām prativartanaiḥ
Dativeprativartanāya prativartanābhyām prativartanebhyaḥ
Ablativeprativartanāt prativartanābhyām prativartanebhyaḥ
Genitiveprativartanasya prativartanayoḥ prativartanānām
Locativeprativartane prativartanayoḥ prativartaneṣu

Compound prativartana -

Adverb -prativartanam -prativartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria