Declension table of ?prativarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprativarṣaṇam prativarṣaṇe prativarṣaṇāni
Vocativeprativarṣaṇa prativarṣaṇe prativarṣaṇāni
Accusativeprativarṣaṇam prativarṣaṇe prativarṣaṇāni
Instrumentalprativarṣaṇena prativarṣaṇābhyām prativarṣaṇaiḥ
Dativeprativarṣaṇāya prativarṣaṇābhyām prativarṣaṇebhyaḥ
Ablativeprativarṣaṇāt prativarṣaṇābhyām prativarṣaṇebhyaḥ
Genitiveprativarṣaṇasya prativarṣaṇayoḥ prativarṣaṇānām
Locativeprativarṣaṇe prativarṣaṇayoḥ prativarṣaṇeṣu

Compound prativarṣaṇa -

Adverb -prativarṣaṇam -prativarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria