Declension table of ?prativarṇika

Deva

NeuterSingularDualPlural
Nominativeprativarṇikam prativarṇike prativarṇikāni
Vocativeprativarṇika prativarṇike prativarṇikāni
Accusativeprativarṇikam prativarṇike prativarṇikāni
Instrumentalprativarṇikena prativarṇikābhyām prativarṇikaiḥ
Dativeprativarṇikāya prativarṇikābhyām prativarṇikebhyaḥ
Ablativeprativarṇikāt prativarṇikābhyām prativarṇikebhyaḥ
Genitiveprativarṇikasya prativarṇikayoḥ prativarṇikānām
Locativeprativarṇike prativarṇikayoḥ prativarṇikeṣu

Compound prativarṇika -

Adverb -prativarṇikam -prativarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria