Declension table of ?prativarṇika

Deva

MasculineSingularDualPlural
Nominativeprativarṇikaḥ prativarṇikau prativarṇikāḥ
Vocativeprativarṇika prativarṇikau prativarṇikāḥ
Accusativeprativarṇikam prativarṇikau prativarṇikān
Instrumentalprativarṇikena prativarṇikābhyām prativarṇikaiḥ prativarṇikebhiḥ
Dativeprativarṇikāya prativarṇikābhyām prativarṇikebhyaḥ
Ablativeprativarṇikāt prativarṇikābhyām prativarṇikebhyaḥ
Genitiveprativarṇikasya prativarṇikayoḥ prativarṇikānām
Locativeprativarṇike prativarṇikayoḥ prativarṇikeṣu

Compound prativarṇika -

Adverb -prativarṇikam -prativarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria