Declension table of ?prativanitā

Deva

FeminineSingularDualPlural
Nominativeprativanitā prativanite prativanitāḥ
Vocativeprativanite prativanite prativanitāḥ
Accusativeprativanitām prativanite prativanitāḥ
Instrumentalprativanitayā prativanitābhyām prativanitābhiḥ
Dativeprativanitāyai prativanitābhyām prativanitābhyaḥ
Ablativeprativanitāyāḥ prativanitābhyām prativanitābhyaḥ
Genitiveprativanitāyāḥ prativanitayoḥ prativanitānām
Locativeprativanitāyām prativanitayoḥ prativanitāsu

Adverb -prativanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria