Declension table of ?prativacanīkṛta

Deva

NeuterSingularDualPlural
Nominativeprativacanīkṛtam prativacanīkṛte prativacanīkṛtāni
Vocativeprativacanīkṛta prativacanīkṛte prativacanīkṛtāni
Accusativeprativacanīkṛtam prativacanīkṛte prativacanīkṛtāni
Instrumentalprativacanīkṛtena prativacanīkṛtābhyām prativacanīkṛtaiḥ
Dativeprativacanīkṛtāya prativacanīkṛtābhyām prativacanīkṛtebhyaḥ
Ablativeprativacanīkṛtāt prativacanīkṛtābhyām prativacanīkṛtebhyaḥ
Genitiveprativacanīkṛtasya prativacanīkṛtayoḥ prativacanīkṛtānām
Locativeprativacanīkṛte prativacanīkṛtayoḥ prativacanīkṛteṣu

Compound prativacanīkṛta -

Adverb -prativacanīkṛtam -prativacanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria