Declension table of ?prativāśa

Deva

NeuterSingularDualPlural
Nominativeprativāśam prativāśe prativāśāni
Vocativeprativāśa prativāśe prativāśāni
Accusativeprativāśam prativāśe prativāśāni
Instrumentalprativāśena prativāśābhyām prativāśaiḥ
Dativeprativāśāya prativāśābhyām prativāśebhyaḥ
Ablativeprativāśāt prativāśābhyām prativāśebhyaḥ
Genitiveprativāśasya prativāśayoḥ prativāśānām
Locativeprativāśe prativāśayoḥ prativāśeṣu

Compound prativāśa -

Adverb -prativāśam -prativāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria