Declension table of ?prativāśa

Deva

MasculineSingularDualPlural
Nominativeprativāśaḥ prativāśau prativāśāḥ
Vocativeprativāśa prativāśau prativāśāḥ
Accusativeprativāśam prativāśau prativāśān
Instrumentalprativāśena prativāśābhyām prativāśaiḥ prativāśebhiḥ
Dativeprativāśāya prativāśābhyām prativāśebhyaḥ
Ablativeprativāśāt prativāśābhyām prativāśebhyaḥ
Genitiveprativāśasya prativāśayoḥ prativāśānām
Locativeprativāśe prativāśayoḥ prativāśeṣu

Compound prativāśa -

Adverb -prativāśam -prativāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria