Declension table of ?prativāsitā

Deva

FeminineSingularDualPlural
Nominativeprativāsitā prativāsite prativāsitāḥ
Vocativeprativāsite prativāsite prativāsitāḥ
Accusativeprativāsitām prativāsite prativāsitāḥ
Instrumentalprativāsitayā prativāsitābhyām prativāsitābhiḥ
Dativeprativāsitāyai prativāsitābhyām prativāsitābhyaḥ
Ablativeprativāsitāyāḥ prativāsitābhyām prativāsitābhyaḥ
Genitiveprativāsitāyāḥ prativāsitayoḥ prativāsitānām
Locativeprativāsitāyām prativāsitayoḥ prativāsitāsu

Adverb -prativāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria