Declension table of ?prativāsita

Deva

NeuterSingularDualPlural
Nominativeprativāsitam prativāsite prativāsitāni
Vocativeprativāsita prativāsite prativāsitāni
Accusativeprativāsitam prativāsite prativāsitāni
Instrumentalprativāsitena prativāsitābhyām prativāsitaiḥ
Dativeprativāsitāya prativāsitābhyām prativāsitebhyaḥ
Ablativeprativāsitāt prativāsitābhyām prativāsitebhyaḥ
Genitiveprativāsitasya prativāsitayoḥ prativāsitānām
Locativeprativāsite prativāsitayoḥ prativāsiteṣu

Compound prativāsita -

Adverb -prativāsitam -prativāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria