Declension table of ?prativāsitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prativāsitaḥ | prativāsitau | prativāsitāḥ |
Vocative | prativāsita | prativāsitau | prativāsitāḥ |
Accusative | prativāsitam | prativāsitau | prativāsitān |
Instrumental | prativāsitena | prativāsitābhyām | prativāsitaiḥ |
Dative | prativāsitāya | prativāsitābhyām | prativāsitebhyaḥ |
Ablative | prativāsitāt | prativāsitābhyām | prativāsitebhyaḥ |
Genitive | prativāsitasya | prativāsitayoḥ | prativāsitānām |
Locative | prativāsite | prativāsitayoḥ | prativāsiteṣu |