Declension table of ?prativāsita

Deva

MasculineSingularDualPlural
Nominativeprativāsitaḥ prativāsitau prativāsitāḥ
Vocativeprativāsita prativāsitau prativāsitāḥ
Accusativeprativāsitam prativāsitau prativāsitān
Instrumentalprativāsitena prativāsitābhyām prativāsitaiḥ prativāsitebhiḥ
Dativeprativāsitāya prativāsitābhyām prativāsitebhyaḥ
Ablativeprativāsitāt prativāsitābhyām prativāsitebhyaḥ
Genitiveprativāsitasya prativāsitayoḥ prativāsitānām
Locativeprativāsite prativāsitayoḥ prativāsiteṣu

Compound prativāsita -

Adverb -prativāsitam -prativāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria