Declension table of ?prativāsin

Deva

MasculineSingularDualPlural
Nominativeprativāsī prativāsinau prativāsinaḥ
Vocativeprativāsin prativāsinau prativāsinaḥ
Accusativeprativāsinam prativāsinau prativāsinaḥ
Instrumentalprativāsinā prativāsibhyām prativāsibhiḥ
Dativeprativāsine prativāsibhyām prativāsibhyaḥ
Ablativeprativāsinaḥ prativāsibhyām prativāsibhyaḥ
Genitiveprativāsinaḥ prativāsinoḥ prativāsinām
Locativeprativāsini prativāsinoḥ prativāsiṣu

Compound prativāsi -

Adverb -prativāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria