Declension table of ?prativāsarika

Deva

MasculineSingularDualPlural
Nominativeprativāsarikaḥ prativāsarikau prativāsarikāḥ
Vocativeprativāsarika prativāsarikau prativāsarikāḥ
Accusativeprativāsarikam prativāsarikau prativāsarikān
Instrumentalprativāsarikeṇa prativāsarikābhyām prativāsarikaiḥ prativāsarikebhiḥ
Dativeprativāsarikāya prativāsarikābhyām prativāsarikebhyaḥ
Ablativeprativāsarikāt prativāsarikābhyām prativāsarikebhyaḥ
Genitiveprativāsarikasya prativāsarikayoḥ prativāsarikāṇām
Locativeprativāsarike prativāsarikayoḥ prativāsarikeṣu

Compound prativāsarika -

Adverb -prativāsarikam -prativāsarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria