Declension table of ?prativārita

Deva

MasculineSingularDualPlural
Nominativeprativāritaḥ prativāritau prativāritāḥ
Vocativeprativārita prativāritau prativāritāḥ
Accusativeprativāritam prativāritau prativāritān
Instrumentalprativāritena prativāritābhyām prativāritaiḥ prativāritebhiḥ
Dativeprativāritāya prativāritābhyām prativāritebhyaḥ
Ablativeprativāritāt prativāritābhyām prativāritebhyaḥ
Genitiveprativāritasya prativāritayoḥ prativāritānām
Locativeprativārite prativāritayoḥ prativāriteṣu

Compound prativārita -

Adverb -prativāritam -prativāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria