Declension table of ?prativāpa

Deva

MasculineSingularDualPlural
Nominativeprativāpaḥ prativāpau prativāpāḥ
Vocativeprativāpa prativāpau prativāpāḥ
Accusativeprativāpam prativāpau prativāpān
Instrumentalprativāpena prativāpābhyām prativāpaiḥ
Dativeprativāpāya prativāpābhyām prativāpebhyaḥ
Ablativeprativāpāt prativāpābhyām prativāpebhyaḥ
Genitiveprativāpasya prativāpayoḥ prativāpānām
Locativeprativāpe prativāpayoḥ prativāpeṣu

Compound prativāpa -

Adverb -prativāpam -prativāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria