Declension table of ?prativāditā

Deva

FeminineSingularDualPlural
Nominativeprativāditā prativādite prativāditāḥ
Vocativeprativādite prativādite prativāditāḥ
Accusativeprativāditām prativādite prativāditāḥ
Instrumentalprativāditayā prativāditābhyām prativāditābhiḥ
Dativeprativāditāyai prativāditābhyām prativāditābhyaḥ
Ablativeprativāditāyāḥ prativāditābhyām prativāditābhyaḥ
Genitiveprativāditāyāḥ prativāditayoḥ prativāditānām
Locativeprativāditāyām prativāditayoḥ prativāditāsu

Adverb -prativāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria