Declension table of ?prativādibhayaṅkaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prativādibhayaṅkaraḥ | prativādibhayaṅkarau | prativādibhayaṅkarāḥ |
Vocative | prativādibhayaṅkara | prativādibhayaṅkarau | prativādibhayaṅkarāḥ |
Accusative | prativādibhayaṅkaram | prativādibhayaṅkarau | prativādibhayaṅkarān |
Instrumental | prativādibhayaṅkareṇa | prativādibhayaṅkarābhyām | prativādibhayaṅkaraiḥ |
Dative | prativādibhayaṅkarāya | prativādibhayaṅkarābhyām | prativādibhayaṅkarebhyaḥ |
Ablative | prativādibhayaṅkarāt | prativādibhayaṅkarābhyām | prativādibhayaṅkarebhyaḥ |
Genitive | prativādibhayaṅkarasya | prativādibhayaṅkarayoḥ | prativādibhayaṅkarāṇām |
Locative | prativādibhayaṅkare | prativādibhayaṅkarayoḥ | prativādibhayaṅkareṣu |