Declension table of ?prativādibhayaṅkara

Deva

MasculineSingularDualPlural
Nominativeprativādibhayaṅkaraḥ prativādibhayaṅkarau prativādibhayaṅkarāḥ
Vocativeprativādibhayaṅkara prativādibhayaṅkarau prativādibhayaṅkarāḥ
Accusativeprativādibhayaṅkaram prativādibhayaṅkarau prativādibhayaṅkarān
Instrumentalprativādibhayaṅkareṇa prativādibhayaṅkarābhyām prativādibhayaṅkaraiḥ prativādibhayaṅkarebhiḥ
Dativeprativādibhayaṅkarāya prativādibhayaṅkarābhyām prativādibhayaṅkarebhyaḥ
Ablativeprativādibhayaṅkarāt prativādibhayaṅkarābhyām prativādibhayaṅkarebhyaḥ
Genitiveprativādibhayaṅkarasya prativādibhayaṅkarayoḥ prativādibhayaṅkarāṇām
Locativeprativādibhayaṅkare prativādibhayaṅkarayoḥ prativādibhayaṅkareṣu

Compound prativādibhayaṅkara -

Adverb -prativādibhayaṅkaram -prativādibhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria