Declension table of ?prativādibhayaṅkara

Deva

MasculineSingularDualPlural
Nominativeprativādibhayaṅkaraḥ prativādibhayaṅkarau prativādibhayaṅkarāḥ
Vocativeprativādibhayaṅkara prativādibhayaṅkarau prativādibhayaṅkarāḥ
Accusativeprativādibhayaṅkaram prativādibhayaṅkarau prativādibhayaṅkarān
Instrumentalprativādibhayaṅkareṇa prativādibhayaṅkarābhyām prativādibhayaṅkaraiḥ
Dativeprativādibhayaṅkarāya prativādibhayaṅkarābhyām prativādibhayaṅkarebhyaḥ
Ablativeprativādibhayaṅkarāt prativādibhayaṅkarābhyām prativādibhayaṅkarebhyaḥ
Genitiveprativādibhayaṅkarasya prativādibhayaṅkarayoḥ prativādibhayaṅkarāṇām
Locativeprativādibhayaṅkare prativādibhayaṅkarayoḥ prativādibhayaṅkareṣu

Compound prativādibhayaṅkara -

Adverb -prativādibhayaṅkaram -prativādibhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria