Declension table of ?prativācya

Deva

NeuterSingularDualPlural
Nominativeprativācyam prativācye prativācyāni
Vocativeprativācya prativācye prativācyāni
Accusativeprativācyam prativācye prativācyāni
Instrumentalprativācyena prativācyābhyām prativācyaiḥ
Dativeprativācyāya prativācyābhyām prativācyebhyaḥ
Ablativeprativācyāt prativācyābhyām prativācyebhyaḥ
Genitiveprativācyasya prativācyayoḥ prativācyānām
Locativeprativācye prativācyayoḥ prativācyeṣu

Compound prativācya -

Adverb -prativācyam -prativācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria