Declension table of ?prativāṇi

Deva

NeuterSingularDualPlural
Nominativeprativāṇi prativāṇinī prativāṇīni
Vocativeprativāṇi prativāṇinī prativāṇīni
Accusativeprativāṇi prativāṇinī prativāṇīni
Instrumentalprativāṇinā prativāṇibhyām prativāṇibhiḥ
Dativeprativāṇine prativāṇibhyām prativāṇibhyaḥ
Ablativeprativāṇinaḥ prativāṇibhyām prativāṇibhyaḥ
Genitiveprativāṇinaḥ prativāṇinoḥ prativāṇīnām
Locativeprativāṇini prativāṇinoḥ prativāṇiṣu

Compound prativāṇi -

Adverb -prativāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria