Declension table of ?prativāṇi

Deva

FeminineSingularDualPlural
Nominativeprativāṇiḥ prativāṇī prativāṇayaḥ
Vocativeprativāṇe prativāṇī prativāṇayaḥ
Accusativeprativāṇim prativāṇī prativāṇīḥ
Instrumentalprativāṇyā prativāṇibhyām prativāṇibhiḥ
Dativeprativāṇyai prativāṇaye prativāṇibhyām prativāṇibhyaḥ
Ablativeprativāṇyāḥ prativāṇeḥ prativāṇibhyām prativāṇibhyaḥ
Genitiveprativāṇyāḥ prativāṇeḥ prativāṇyoḥ prativāṇīnām
Locativeprativāṇyām prativāṇau prativāṇyoḥ prativāṇiṣu

Compound prativāṇi -

Adverb -prativāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria