Declension table of ?prativṛtta

Deva

NeuterSingularDualPlural
Nominativeprativṛttam prativṛtte prativṛttāni
Vocativeprativṛtta prativṛtte prativṛttāni
Accusativeprativṛttam prativṛtte prativṛttāni
Instrumentalprativṛttena prativṛttābhyām prativṛttaiḥ
Dativeprativṛttāya prativṛttābhyām prativṛttebhyaḥ
Ablativeprativṛttāt prativṛttābhyām prativṛttebhyaḥ
Genitiveprativṛttasya prativṛttayoḥ prativṛttānām
Locativeprativṛtte prativṛttayoḥ prativṛtteṣu

Compound prativṛtta -

Adverb -prativṛttam -prativṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria