Declension table of ?prativṛṣa

Deva

MasculineSingularDualPlural
Nominativeprativṛṣaḥ prativṛṣau prativṛṣāḥ
Vocativeprativṛṣa prativṛṣau prativṛṣāḥ
Accusativeprativṛṣam prativṛṣau prativṛṣān
Instrumentalprativṛṣeṇa prativṛṣābhyām prativṛṣaiḥ prativṛṣebhiḥ
Dativeprativṛṣāya prativṛṣābhyām prativṛṣebhyaḥ
Ablativeprativṛṣāt prativṛṣābhyām prativṛṣebhyaḥ
Genitiveprativṛṣasya prativṛṣayoḥ prativṛṣāṇām
Locativeprativṛṣe prativṛṣayoḥ prativṛṣeṣu

Compound prativṛṣa -

Adverb -prativṛṣam -prativṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria