Declension table of ?pratisvana

Deva

MasculineSingularDualPlural
Nominativepratisvanaḥ pratisvanau pratisvanāḥ
Vocativepratisvana pratisvanau pratisvanāḥ
Accusativepratisvanam pratisvanau pratisvanān
Instrumentalpratisvanena pratisvanābhyām pratisvanaiḥ pratisvanebhiḥ
Dativepratisvanāya pratisvanābhyām pratisvanebhyaḥ
Ablativepratisvanāt pratisvanābhyām pratisvanebhyaḥ
Genitivepratisvanasya pratisvanayoḥ pratisvanānām
Locativepratisvane pratisvanayoḥ pratisvaneṣu

Compound pratisvana -

Adverb -pratisvanam -pratisvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria