Declension table of ?pratisuptā

Deva

FeminineSingularDualPlural
Nominativepratisuptā pratisupte pratisuptāḥ
Vocativepratisupte pratisupte pratisuptāḥ
Accusativepratisuptām pratisupte pratisuptāḥ
Instrumentalpratisuptayā pratisuptābhyām pratisuptābhiḥ
Dativepratisuptāyai pratisuptābhyām pratisuptābhyaḥ
Ablativepratisuptāyāḥ pratisuptābhyām pratisuptābhyaḥ
Genitivepratisuptāyāḥ pratisuptayoḥ pratisuptānām
Locativepratisuptāyām pratisuptayoḥ pratisuptāsu

Adverb -pratisuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria