Declension table of ?pratisupta

Deva

NeuterSingularDualPlural
Nominativepratisuptam pratisupte pratisuptāni
Vocativepratisupta pratisupte pratisuptāni
Accusativepratisuptam pratisupte pratisuptāni
Instrumentalpratisuptena pratisuptābhyām pratisuptaiḥ
Dativepratisuptāya pratisuptābhyām pratisuptebhyaḥ
Ablativepratisuptāt pratisuptābhyām pratisuptebhyaḥ
Genitivepratisuptasya pratisuptayoḥ pratisuptānām
Locativepratisupte pratisuptayoḥ pratisupteṣu

Compound pratisupta -

Adverb -pratisuptam -pratisuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria