Declension table of pratisupta

Deva

MasculineSingularDualPlural
Nominativepratisuptaḥ pratisuptau pratisuptāḥ
Vocativepratisupta pratisuptau pratisuptāḥ
Accusativepratisuptam pratisuptau pratisuptān
Instrumentalpratisuptena pratisuptābhyām pratisuptaiḥ
Dativepratisuptāya pratisuptābhyām pratisuptebhyaḥ
Ablativepratisuptāt pratisuptābhyām pratisuptebhyaḥ
Genitivepratisuptasya pratisuptayoḥ pratisuptānām
Locativepratisupte pratisuptayoḥ pratisupteṣu

Compound pratisupta -

Adverb -pratisuptam -pratisuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria