Declension table of ?pratistabdha

Deva

MasculineSingularDualPlural
Nominativepratistabdhaḥ pratistabdhau pratistabdhāḥ
Vocativepratistabdha pratistabdhau pratistabdhāḥ
Accusativepratistabdham pratistabdhau pratistabdhān
Instrumentalpratistabdhena pratistabdhābhyām pratistabdhaiḥ pratistabdhebhiḥ
Dativepratistabdhāya pratistabdhābhyām pratistabdhebhyaḥ
Ablativepratistabdhāt pratistabdhābhyām pratistabdhebhyaḥ
Genitivepratistabdhasya pratistabdhayoḥ pratistabdhānām
Locativepratistabdhe pratistabdhayoḥ pratistabdheṣu

Compound pratistabdha -

Adverb -pratistabdham -pratistabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria