Declension table of ?pratisrota

Deva

MasculineSingularDualPlural
Nominativepratisrotaḥ pratisrotau pratisrotāḥ
Vocativepratisrota pratisrotau pratisrotāḥ
Accusativepratisrotam pratisrotau pratisrotān
Instrumentalpratisrotena pratisrotābhyām pratisrotaiḥ pratisrotebhiḥ
Dativepratisrotāya pratisrotābhyām pratisrotebhyaḥ
Ablativepratisrotāt pratisrotābhyām pratisrotebhyaḥ
Genitivepratisrotasya pratisrotayoḥ pratisrotānām
Locativepratisrote pratisrotayoḥ pratisroteṣu

Compound pratisrota -

Adverb -pratisrotam -pratisrotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria