Declension table of ?pratispāśanā

Deva

FeminineSingularDualPlural
Nominativepratispāśanā pratispāśane pratispāśanāḥ
Vocativepratispāśane pratispāśane pratispāśanāḥ
Accusativepratispāśanām pratispāśane pratispāśanāḥ
Instrumentalpratispāśanayā pratispāśanābhyām pratispāśanābhiḥ
Dativepratispāśanāyai pratispāśanābhyām pratispāśanābhyaḥ
Ablativepratispāśanāyāḥ pratispāśanābhyām pratispāśanābhyaḥ
Genitivepratispāśanāyāḥ pratispāśanayoḥ pratispāśanānām
Locativepratispāśanāyām pratispāśanayoḥ pratispāśanāsu

Adverb -pratispāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria