Declension table of ?pratispāśana

Deva

NeuterSingularDualPlural
Nominativepratispāśanam pratispāśane pratispāśanāni
Vocativepratispāśana pratispāśane pratispāśanāni
Accusativepratispāśanam pratispāśane pratispāśanāni
Instrumentalpratispāśanena pratispāśanābhyām pratispāśanaiḥ
Dativepratispāśanāya pratispāśanābhyām pratispāśanebhyaḥ
Ablativepratispāśanāt pratispāśanābhyām pratispāśanebhyaḥ
Genitivepratispāśanasya pratispāśanayoḥ pratispāśanānām
Locativepratispāśane pratispāśanayoḥ pratispāśaneṣu

Compound pratispāśana -

Adverb -pratispāśanam -pratispāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria