Declension table of ?pratismṛti

Deva

FeminineSingularDualPlural
Nominativepratismṛtiḥ pratismṛtī pratismṛtayaḥ
Vocativepratismṛte pratismṛtī pratismṛtayaḥ
Accusativepratismṛtim pratismṛtī pratismṛtīḥ
Instrumentalpratismṛtyā pratismṛtibhyām pratismṛtibhiḥ
Dativepratismṛtyai pratismṛtaye pratismṛtibhyām pratismṛtibhyaḥ
Ablativepratismṛtyāḥ pratismṛteḥ pratismṛtibhyām pratismṛtibhyaḥ
Genitivepratismṛtyāḥ pratismṛteḥ pratismṛtyoḥ pratismṛtīnām
Locativepratismṛtyām pratismṛtau pratismṛtyoḥ pratismṛtiṣu

Compound pratismṛti -

Adverb -pratismṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria