Declension table of ?pratisenā

Deva

FeminineSingularDualPlural
Nominativepratisenā pratisene pratisenāḥ
Vocativepratisene pratisene pratisenāḥ
Accusativepratisenām pratisene pratisenāḥ
Instrumentalpratisenayā pratisenābhyām pratisenābhiḥ
Dativepratisenāyai pratisenābhyām pratisenābhyaḥ
Ablativepratisenāyāḥ pratisenābhyām pratisenābhyaḥ
Genitivepratisenāyāḥ pratisenayoḥ pratisenānām
Locativepratisenāyām pratisenayoḥ pratisenāsu

Adverb -pratisenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria