Declension table of ?pratisavya

Deva

MasculineSingularDualPlural
Nominativepratisavyaḥ pratisavyau pratisavyāḥ
Vocativepratisavya pratisavyau pratisavyāḥ
Accusativepratisavyam pratisavyau pratisavyān
Instrumentalpratisavyena pratisavyābhyām pratisavyaiḥ pratisavyebhiḥ
Dativepratisavyāya pratisavyābhyām pratisavyebhyaḥ
Ablativepratisavyāt pratisavyābhyām pratisavyebhyaḥ
Genitivepratisavyasya pratisavyayoḥ pratisavyānām
Locativepratisavye pratisavyayoḥ pratisavyeṣu

Compound pratisavya -

Adverb -pratisavyam -pratisavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria