Declension table of ?pratisatkṛtā

Deva

FeminineSingularDualPlural
Nominativepratisatkṛtā pratisatkṛte pratisatkṛtāḥ
Vocativepratisatkṛte pratisatkṛte pratisatkṛtāḥ
Accusativepratisatkṛtām pratisatkṛte pratisatkṛtāḥ
Instrumentalpratisatkṛtayā pratisatkṛtābhyām pratisatkṛtābhiḥ
Dativepratisatkṛtāyai pratisatkṛtābhyām pratisatkṛtābhyaḥ
Ablativepratisatkṛtāyāḥ pratisatkṛtābhyām pratisatkṛtābhyaḥ
Genitivepratisatkṛtāyāḥ pratisatkṛtayoḥ pratisatkṛtānām
Locativepratisatkṛtāyām pratisatkṛtayoḥ pratisatkṛtāsu

Adverb -pratisatkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria