Declension table of ?pratisamīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativepratisamīkṣaṇam pratisamīkṣaṇe pratisamīkṣaṇāni
Vocativepratisamīkṣaṇa pratisamīkṣaṇe pratisamīkṣaṇāni
Accusativepratisamīkṣaṇam pratisamīkṣaṇe pratisamīkṣaṇāni
Instrumentalpratisamīkṣaṇena pratisamīkṣaṇābhyām pratisamīkṣaṇaiḥ
Dativepratisamīkṣaṇāya pratisamīkṣaṇābhyām pratisamīkṣaṇebhyaḥ
Ablativepratisamīkṣaṇāt pratisamīkṣaṇābhyām pratisamīkṣaṇebhyaḥ
Genitivepratisamīkṣaṇasya pratisamīkṣaṇayoḥ pratisamīkṣaṇānām
Locativepratisamīkṣaṇe pratisamīkṣaṇayoḥ pratisamīkṣaṇeṣu

Compound pratisamīkṣaṇa -

Adverb -pratisamīkṣaṇam -pratisamīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria