Declension table of ?pratisamāśrita

Deva

NeuterSingularDualPlural
Nominativepratisamāśritam pratisamāśrite pratisamāśritāni
Vocativepratisamāśrita pratisamāśrite pratisamāśritāni
Accusativepratisamāśritam pratisamāśrite pratisamāśritāni
Instrumentalpratisamāśritena pratisamāśritābhyām pratisamāśritaiḥ
Dativepratisamāśritāya pratisamāśritābhyām pratisamāśritebhyaḥ
Ablativepratisamāśritāt pratisamāśritābhyām pratisamāśritebhyaḥ
Genitivepratisamāśritasya pratisamāśritayoḥ pratisamāśritānām
Locativepratisamāśrite pratisamāśritayoḥ pratisamāśriteṣu

Compound pratisamāśrita -

Adverb -pratisamāśritam -pratisamāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria