Declension table of pratisamāśritaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisamāśritaḥ | pratisamāśritau | pratisamāśritāḥ |
Vocative | pratisamāśrita | pratisamāśritau | pratisamāśritāḥ |
Accusative | pratisamāśritam | pratisamāśritau | pratisamāśritān |
Instrumental | pratisamāśritena | pratisamāśritābhyām | pratisamāśritaiḥ |
Dative | pratisamāśritāya | pratisamāśritābhyām | pratisamāśritebhyaḥ |
Ablative | pratisamāśritāt | pratisamāśritābhyām | pratisamāśritebhyaḥ |
Genitive | pratisamāśritasya | pratisamāśritayoḥ | pratisamāśritānām |
Locative | pratisamāśrite | pratisamāśritayoḥ | pratisamāśriteṣu |