Declension table of ?pratisamāśrita

Deva

MasculineSingularDualPlural
Nominativepratisamāśritaḥ pratisamāśritau pratisamāśritāḥ
Vocativepratisamāśrita pratisamāśritau pratisamāśritāḥ
Accusativepratisamāśritam pratisamāśritau pratisamāśritān
Instrumentalpratisamāśritena pratisamāśritābhyām pratisamāśritaiḥ pratisamāśritebhiḥ
Dativepratisamāśritāya pratisamāśritābhyām pratisamāśritebhyaḥ
Ablativepratisamāśritāt pratisamāśritābhyām pratisamāśritebhyaḥ
Genitivepratisamāśritasya pratisamāśritayoḥ pratisamāśritānām
Locativepratisamāśrite pratisamāśritayoḥ pratisamāśriteṣu

Compound pratisamāśrita -

Adverb -pratisamāśritam -pratisamāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria