Declension table of pratisamāsitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisamāsitam | pratisamāsite | pratisamāsitāni |
Vocative | pratisamāsita | pratisamāsite | pratisamāsitāni |
Accusative | pratisamāsitam | pratisamāsite | pratisamāsitāni |
Instrumental | pratisamāsitena | pratisamāsitābhyām | pratisamāsitaiḥ |
Dative | pratisamāsitāya | pratisamāsitābhyām | pratisamāsitebhyaḥ |
Ablative | pratisamāsitāt | pratisamāsitābhyām | pratisamāsitebhyaḥ |
Genitive | pratisamāsitasya | pratisamāsitayoḥ | pratisamāsitānām |
Locative | pratisamāsite | pratisamāsitayoḥ | pratisamāsiteṣu |