Declension table of ?pratisamāhitā

Deva

FeminineSingularDualPlural
Nominativepratisamāhitā pratisamāhite pratisamāhitāḥ
Vocativepratisamāhite pratisamāhite pratisamāhitāḥ
Accusativepratisamāhitām pratisamāhite pratisamāhitāḥ
Instrumentalpratisamāhitayā pratisamāhitābhyām pratisamāhitābhiḥ
Dativepratisamāhitāyai pratisamāhitābhyām pratisamāhitābhyaḥ
Ablativepratisamāhitāyāḥ pratisamāhitābhyām pratisamāhitābhyaḥ
Genitivepratisamāhitāyāḥ pratisamāhitayoḥ pratisamāhitānām
Locativepratisamāhitāyām pratisamāhitayoḥ pratisamāhitāsu

Adverb -pratisamāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria