Declension table of ?pratisamāhita

Deva

MasculineSingularDualPlural
Nominativepratisamāhitaḥ pratisamāhitau pratisamāhitāḥ
Vocativepratisamāhita pratisamāhitau pratisamāhitāḥ
Accusativepratisamāhitam pratisamāhitau pratisamāhitān
Instrumentalpratisamāhitena pratisamāhitābhyām pratisamāhitaiḥ pratisamāhitebhiḥ
Dativepratisamāhitāya pratisamāhitābhyām pratisamāhitebhyaḥ
Ablativepratisamāhitāt pratisamāhitābhyām pratisamāhitebhyaḥ
Genitivepratisamāhitasya pratisamāhitayoḥ pratisamāhitānām
Locativepratisamāhite pratisamāhitayoḥ pratisamāhiteṣu

Compound pratisamāhita -

Adverb -pratisamāhitam -pratisamāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria