Declension table of ?pratisadṛkṣa

Deva

NeuterSingularDualPlural
Nominativepratisadṛkṣam pratisadṛkṣe pratisadṛkṣāṇi
Vocativepratisadṛkṣa pratisadṛkṣe pratisadṛkṣāṇi
Accusativepratisadṛkṣam pratisadṛkṣe pratisadṛkṣāṇi
Instrumentalpratisadṛkṣeṇa pratisadṛkṣābhyām pratisadṛkṣaiḥ
Dativepratisadṛkṣāya pratisadṛkṣābhyām pratisadṛkṣebhyaḥ
Ablativepratisadṛkṣāt pratisadṛkṣābhyām pratisadṛkṣebhyaḥ
Genitivepratisadṛkṣasya pratisadṛkṣayoḥ pratisadṛkṣāṇām
Locativepratisadṛkṣe pratisadṛkṣayoḥ pratisadṛkṣeṣu

Compound pratisadṛkṣa -

Adverb -pratisadṛkṣam -pratisadṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria