Declension table of ?pratisārita

Deva

NeuterSingularDualPlural
Nominativepratisāritam pratisārite pratisāritāni
Vocativepratisārita pratisārite pratisāritāni
Accusativepratisāritam pratisārite pratisāritāni
Instrumentalpratisāritena pratisāritābhyām pratisāritaiḥ
Dativepratisāritāya pratisāritābhyām pratisāritebhyaḥ
Ablativepratisāritāt pratisāritābhyām pratisāritebhyaḥ
Genitivepratisāritasya pratisāritayoḥ pratisāritānām
Locativepratisārite pratisāritayoḥ pratisāriteṣu

Compound pratisārita -

Adverb -pratisāritam -pratisāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria