Declension table of ?pratisārita

Deva

MasculineSingularDualPlural
Nominativepratisāritaḥ pratisāritau pratisāritāḥ
Vocativepratisārita pratisāritau pratisāritāḥ
Accusativepratisāritam pratisāritau pratisāritān
Instrumentalpratisāritena pratisāritābhyām pratisāritaiḥ pratisāritebhiḥ
Dativepratisāritāya pratisāritābhyām pratisāritebhyaḥ
Ablativepratisāritāt pratisāritābhyām pratisāritebhyaḥ
Genitivepratisāritasya pratisāritayoḥ pratisāritānām
Locativepratisārite pratisāritayoḥ pratisāriteṣu

Compound pratisārita -

Adverb -pratisāritam -pratisāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria