Declension table of ?pratisāriṇī

Deva

FeminineSingularDualPlural
Nominativepratisāriṇī pratisāriṇyau pratisāriṇyaḥ
Vocativepratisāriṇi pratisāriṇyau pratisāriṇyaḥ
Accusativepratisāriṇīm pratisāriṇyau pratisāriṇīḥ
Instrumentalpratisāriṇyā pratisāriṇībhyām pratisāriṇībhiḥ
Dativepratisāriṇyai pratisāriṇībhyām pratisāriṇībhyaḥ
Ablativepratisāriṇyāḥ pratisāriṇībhyām pratisāriṇībhyaḥ
Genitivepratisāriṇyāḥ pratisāriṇyoḥ pratisāriṇīnām
Locativepratisāriṇyām pratisāriṇyoḥ pratisāriṇīṣu

Compound pratisāriṇi - pratisāriṇī -

Adverb -pratisāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria