Declension table of ?pratisāraṇīyā

Deva

FeminineSingularDualPlural
Nominativepratisāraṇīyā pratisāraṇīye pratisāraṇīyāḥ
Vocativepratisāraṇīye pratisāraṇīye pratisāraṇīyāḥ
Accusativepratisāraṇīyām pratisāraṇīye pratisāraṇīyāḥ
Instrumentalpratisāraṇīyayā pratisāraṇīyābhyām pratisāraṇīyābhiḥ
Dativepratisāraṇīyāyai pratisāraṇīyābhyām pratisāraṇīyābhyaḥ
Ablativepratisāraṇīyāyāḥ pratisāraṇīyābhyām pratisāraṇīyābhyaḥ
Genitivepratisāraṇīyāyāḥ pratisāraṇīyayoḥ pratisāraṇīyānām
Locativepratisāraṇīyāyām pratisāraṇīyayoḥ pratisāraṇīyāsu

Adverb -pratisāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria