Declension table of ?pratisāraṇīya

Deva

NeuterSingularDualPlural
Nominativepratisāraṇīyam pratisāraṇīye pratisāraṇīyāni
Vocativepratisāraṇīya pratisāraṇīye pratisāraṇīyāni
Accusativepratisāraṇīyam pratisāraṇīye pratisāraṇīyāni
Instrumentalpratisāraṇīyena pratisāraṇīyābhyām pratisāraṇīyaiḥ
Dativepratisāraṇīyāya pratisāraṇīyābhyām pratisāraṇīyebhyaḥ
Ablativepratisāraṇīyāt pratisāraṇīyābhyām pratisāraṇīyebhyaḥ
Genitivepratisāraṇīyasya pratisāraṇīyayoḥ pratisāraṇīyānām
Locativepratisāraṇīye pratisāraṇīyayoḥ pratisāraṇīyeṣu

Compound pratisāraṇīya -

Adverb -pratisāraṇīyam -pratisāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria