Declension table of pratisaṃyattāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisaṃyattā | pratisaṃyatte | pratisaṃyattāḥ |
Vocative | pratisaṃyatte | pratisaṃyatte | pratisaṃyattāḥ |
Accusative | pratisaṃyattām | pratisaṃyatte | pratisaṃyattāḥ |
Instrumental | pratisaṃyattayā | pratisaṃyattābhyām | pratisaṃyattābhiḥ |
Dative | pratisaṃyattāyai | pratisaṃyattābhyām | pratisaṃyattābhyaḥ |
Ablative | pratisaṃyattāyāḥ | pratisaṃyattābhyām | pratisaṃyattābhyaḥ |
Genitive | pratisaṃyattāyāḥ | pratisaṃyattayoḥ | pratisaṃyattānām |
Locative | pratisaṃyattāyām | pratisaṃyattayoḥ | pratisaṃyattāsu |