Declension table of pratisaṃyattaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisaṃyattam | pratisaṃyatte | pratisaṃyattāni |
Vocative | pratisaṃyatta | pratisaṃyatte | pratisaṃyattāni |
Accusative | pratisaṃyattam | pratisaṃyatte | pratisaṃyattāni |
Instrumental | pratisaṃyattena | pratisaṃyattābhyām | pratisaṃyattaiḥ |
Dative | pratisaṃyattāya | pratisaṃyattābhyām | pratisaṃyattebhyaḥ |
Ablative | pratisaṃyattāt | pratisaṃyattābhyām | pratisaṃyattebhyaḥ |
Genitive | pratisaṃyattasya | pratisaṃyattayoḥ | pratisaṃyattānām |
Locative | pratisaṃyatte | pratisaṃyattayoḥ | pratisaṃyatteṣu |