Declension table of pratisaṃyātāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisaṃyātā | pratisaṃyāte | pratisaṃyātāḥ |
Vocative | pratisaṃyāte | pratisaṃyāte | pratisaṃyātāḥ |
Accusative | pratisaṃyātām | pratisaṃyāte | pratisaṃyātāḥ |
Instrumental | pratisaṃyātayā | pratisaṃyātābhyām | pratisaṃyātābhiḥ |
Dative | pratisaṃyātāyai | pratisaṃyātābhyām | pratisaṃyātābhyaḥ |
Ablative | pratisaṃyātāyāḥ | pratisaṃyātābhyām | pratisaṃyātābhyaḥ |
Genitive | pratisaṃyātāyāḥ | pratisaṃyātayoḥ | pratisaṃyātānām |
Locative | pratisaṃyātāyām | pratisaṃyātayoḥ | pratisaṃyātāsu |