Declension table of ?pratisaṃyātā

Deva

FeminineSingularDualPlural
Nominativepratisaṃyātā pratisaṃyāte pratisaṃyātāḥ
Vocativepratisaṃyāte pratisaṃyāte pratisaṃyātāḥ
Accusativepratisaṃyātām pratisaṃyāte pratisaṃyātāḥ
Instrumentalpratisaṃyātayā pratisaṃyātābhyām pratisaṃyātābhiḥ
Dativepratisaṃyātāyai pratisaṃyātābhyām pratisaṃyātābhyaḥ
Ablativepratisaṃyātāyāḥ pratisaṃyātābhyām pratisaṃyātābhyaḥ
Genitivepratisaṃyātāyāḥ pratisaṃyātayoḥ pratisaṃyātānām
Locativepratisaṃyātāyām pratisaṃyātayoḥ pratisaṃyātāsu

Adverb -pratisaṃyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria